B 348-9 Varṣaphalapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/9
Title: Varṣaphalapaddhati
Dimensions: 22.4 x 10.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7425
Remarks:


Reel No. B 348-9 Inventory No. 85434

Title Varṣaphalapaddhati

Author Keśava Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.5 x 10.5 cm

Folios 4

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Devakīnandana

Donor Mukunda

Place of Deposit NAK

Accession No. 5/7425

Manuscript Features

incomplete; fol. 1v–2r and stanza 23–25 are missing.

Excerpts

Beginning

-

nakre jñojyasitārkyasṛglavadhayo hyahya⟨ṃ⟩ṣṭavedābdhayaḥ ||

kuṃbhe jñāsphujidījyabhauma[[śanayo]] hyaṃgādrivāṇeśu(!)bhiḥ

mīne śukragurujñaśanayorkkābdhyagnigodvyaṃśakaiḥ ||

[[ ruddeśā prathmādito nigaditā (!) tattallabhānāṃ sadā ]] || 1 || (fol. 2v1–3)

End

-

etad bhāvaphalādivistṛtiphalaṃ syāt tājikoktaṃ ca tat

kheṭānāṃ svadaśāsu tadbalavaśād evaṃ pa(!)laṃ vārṣikaṃ || 26 ||

iti sāmānyavarṣaphalopasaṃhāraḥ ||

iti varṣaphalasya paddhatiṃ

hyamṛteṃśāṃbdhiyugaprasādataḥ ||

bahuśiṣyajana pravodhinīm

akarod vipravaśiṣṭhakeśavaḥ || (fol. 5r2–5)

Colophon

|| iti śrīkeśavadaiva[jña]viracitā varṣaphalapaddhatiḥ samāptā || || bhādyoyuga4ghnaṃ nava9dūdbham iṃdu

bhāṃte tataḥ svesasamaye pracātyaḥ(!) ||

bhaiṣyaita(!) nāḍyaikyahṛtāḥ khakhābhra-

nāgābdhaya⟪ḥ⟫ś caṃdragati(!) sphuṭaḥ(!) syāt || 1 ||

likhitaṃ devakīnaṃdanena || pustakaṃ mukuṃdasya⟪u⟫ || || (fol. 5r5–8)

Microfilm Details

Reel No. B 348/9

Date of Filming 01-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-10-2008

Bibliography