B 348-9 Varṣaphalapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/9
Title: Varṣaphalapaddhati
Dimensions: 22.4 x 10.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7425
Remarks:
Reel No. B 348-9 Inventory No. 85434
Title Varṣaphalapaddhati
Author Keśava Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 22.5 x 10.5 cm
Folios 4
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe Devakīnandana
Donor Mukunda
Place of Deposit NAK
Accession No. 5/7425
Manuscript Features
incomplete; fol. 1v–2r and stanza 23–25 are missing.
Excerpts
Beginning
-
nakre jñojyasitārkyasṛglavadhayo hyahya⟨ṃ⟩ṣṭavedābdhayaḥ ||
kuṃbhe jñāsphujidījyabhauma[[śanayo]] hyaṃgādrivāṇeśu(!)bhiḥ
mīne śukragurujñaśanayorkkābdhyagnigodvyaṃśakaiḥ ||
[[ ruddeśā prathmādito nigaditā (!) tattallabhānāṃ sadā ]] || 1 || (fol. 2v1–3)
End
-
etad bhāvaphalādivistṛtiphalaṃ syāt tājikoktaṃ ca tat
kheṭānāṃ svadaśāsu tadbalavaśād evaṃ pa(!)laṃ vārṣikaṃ || 26 ||
iti sāmānyavarṣaphalopasaṃhāraḥ ||
iti varṣaphalasya paddhatiṃ
hyamṛteṃśāṃbdhiyugaprasādataḥ ||
bahuśiṣyajana pravodhinīm
akarod vipravaśiṣṭhakeśavaḥ || (fol. 5r2–5)
Colophon
|| iti śrīkeśavadaiva[jña]viracitā varṣaphalapaddhatiḥ samāptā || || bhādyoyuga4ghnaṃ nava9dūdbham iṃdu
bhāṃte tataḥ svesasamaye pracātyaḥ(!) ||
bhaiṣyaita(!) nāḍyaikyahṛtāḥ khakhābhra-
nāgābdhaya⟪ḥ⟫ś caṃdragati(!) sphuṭaḥ(!) syāt || 1 ||
likhitaṃ devakīnaṃdanena || pustakaṃ mukuṃdasya⟪u⟫ || || (fol. 5r5–8)
Microfilm Details
Reel No. B 348/9
Date of Filming 01-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-10-2008
Bibliography